Tuesday, August 14, 2007

हिमगिरेः शृङ्गम्

हिमगिरेः शृङ्गं देवनदीं गङ्गाम्
मनसि निधाय हि अनुभवामः
अनुपममुत्तुङ्गं भावम् अनुपममुत्तुङ्गम्॥धृ॥

दिव्य-सनातन-संस्कृतिः यतो हि वेदपुराणानि।
हिन्दोरुन्नत्यवनत्योः सदृशानि गिरिशिखराणि।
भीरुमनस्स्वपि धीरस्वभावं जनयेयुर्हिमभवनानि॥१॥

तं सुरलोकमतिक्रम्य अवतीर्णा या भागीरथी।
भारतमातुः सङ्गेन पुण्या जाता भाग्यवती।
हिन्दुदेशे प्रतिजनमनसः पावनकारिणी पुण्यवती॥२॥

पराजयोऽपि सोपानं धैर्यं विजयस्य निधानम्।
गच्छतु दुःखितबन्धुभ्यो वक्तुं धैर्य-समाधानम्।
मातुः गौरवपरिरक्षायै निष्ठं तनुहृद्धनप्राणम्॥३॥

No comments:

Post a Comment