Tuesday, August 7, 2007

कुरुत वीराः

कुरुत वीरा कर्मधीरा मातृपदयुगवन्दनम्।
मातृवन्दनतो नितान्तम् आप्यतां परमं पदम्॥
पुनराप्यतां परमं पदम्॥धृ॥


किं नु वो मृदुमञ्जुवदने दीनतापरिलाञ्छनम्।
स्मरत यूयं वीरमुनिकुलसम्भवाः नवपल्लवाः॥१॥


त्यजत दैन्यविषादभावं सर्वश्रेयोहारकम्।
हरत सर्वजनान्तरङ्गं स्वीयविक्रमकर्मणा॥२॥



चरत धर्मपथेन पूर्वजदर्शितेन सदा मुदा।
नयत विश्वगुरुत्वमचिरादार्षभारतमातरम्॥३॥

No comments:

Post a Comment