Sunday, August 5, 2007

स्मर चिरं हे भारतीय

स्मर चिरं हे भारतीय तव पुरातनवीरचरितम्।
धर धियं हृदि मनसि धैर्यं कुरु समर्पणमात्मबुद्ध्या॥धृ॥

कलय हृदये पूर्वजानां त्यागपूरितध्येयनिष्ठाम्
प्रकुरु सकले जीवनेऽस्मिन् ज्ञानकारकतपः श्रेष्ठम्
अनुसरामो ध्येयमार्गं देशसेवनधर्मजुष्टम्॥१॥

किमुत तव हृदि संशयांशो भव्यभारतजीवचरिते
किं वृथा नरवीरकेशवतीर्थमाधवत्यागचरिते
सर्जयामो नाकतुल्यं धर्मशासितहिन्दुराष्ट्रम्॥२॥

दीयतां ते त्यागसुरभितजीवनं ननु कार्यसिद्ध्यै
कारयामो विश्वमखिलं भारतत्वसुगन्धपूर्णम्
साधयामो देववाणीं दिग्दिगन्तप्रसारिणीम्॥३॥

No comments:

Post a Comment