Saturday, September 29, 2007

ओतो ओतो

ओतो ओतो मोहनकेतो!
क्व नु खलु यातोऽसि?
आहूतोऽसि, नासि, कुतोऽसि?
आखुं गृह्णासि... आऽऽऽ आखुं गृह्णासि १

कोष्णं क्षीरं तवोपनीतम्
आगच्छागच्छ
आगन्तुं ते नेच्छति चित्तं
वाञ्छसि किं ब्रूहि... आऽऽऽ वाञ्छसि किं ब्रूहि २

गेहे गेहे दधिनवनीते
खादसि चौर्येण
पायं पायं पयसः पूरं
पूरितमुदरं ते... आऽऽऽ पूरितमुदरं ते ३

Saturday, September 15, 2007

संस्कृतेन पाठनं

संस्कृतेन पाठनं संस्कृताय जीवनं
संस्कृतेन पाठनं संस्कृताय अर्पणम्॥धृ॥

एकैकपदमपि निक्षिपाम तत्पथे
प्रत्यूहकण्टकम् उत्खनाम तत्पथे
लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे॥१॥

चिन्तितं व्रतमिदम् आचराम जीवने
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने॥२॥

संस्कृतेन पाठनं मानसोल्लासनं
संस्कृतेन लेखनं सर्वकार्यसाधनं
संस्कृतेन भाषणं भरतवर्षभूषणम्॥३॥

Saturday, September 8, 2007

भारतभूषा संस्कृतभाषा

भारतभूषा संस्कृतभाषा विलसतु हृदये हृदये।
संस्कृतिरक्षा राष्ट्रसमृद्धिः भवतु हि भारतदेशे॥धृ॥

श्रद्धा महती निष्ठा सुदृढा स्यान्नः कार्यरतानाम्
स्वच्छा वृत्तिर्नव उत्साहो यत्नो विना विरामम्।
न हि विच्छित्तिश्चित्तविकारः पदं निदध्मः सततं
सत्यपि कष्टे विपदि कदापि वयं न यामो विरतिम्॥१॥

श्वासे श्वासे रोमसु धमनिषु संस्कृतवीणाक्वणनम्
चेतो वाणी प्राणाः कायः संस्कृतहिताय नियतम्।
श्वसिमि प्राणिमि संस्कृतवृद्ध्यै नमामि संस्कृतवाणीं
पुष्टिस्तुष्टिस्संस्कृतवाक्तः तस्मादृते न किञ्चित्॥२॥

नाहं याचे हारं मानं न चापि गौरववृद्धिं
नो सत्कारं वित्तं पदवीं भौतिकलाभं कञ्चित्।
यस्मिन्दिवसे संस्कृतभाषा विलसेज्जगति समग्रे
भव्यं तन्महदद्भुतदृश्यं काङ्क्षे वीक्षितुमाशु॥३॥