Sunday, July 14, 2013

भवतु नाम...!

One of the earliest translations that I attempted (भावानुवादः).

भवतु नाम नभोऽतिदूरे...
किं भोः दूरत्वात्!

सम्भूयावां रेखावः भोः
इन्द्रधनुर्गगनयिति
अहं रेखयाम्यर्धवर्तुलान्
त्वं पूरय वर्णान् ते

परं हन्त त्वं तत्र कुत्रचित्
अहमत्रास्म्यैकाकी
अशक्यमेवावयोर्मेलनम्
आकाशोऽपि सुदूरे

किन्तु स्नेहमयसेतुबन्धनम्
प्रेमामृतोद्भवम्
हस्तात् तव हि वर्णपूरितम्
शोभते नभसि नीले

मुदिता धरणी समारभत
आनन्दं नितराम्
त्यक्त्वा दुःखं विदीर्य दैवम्
इन्द्रधनुषि निर्मिते

विस्मर यद्यदशक्यमासीत्
विस्मरैन्द्रधनुरपि हि
स्निग्धा मुग्धा स्नेहभावना
आयुगमस्तु हि हृदये

भवतु नाम नभोऽतिदूरे
किं भोः दूरत्वात्...!!

The original English poem is :

I thought
We two together
Will paint a rainbow
In the sky,
I shall draw
The curves
You will fill the colours.

But you are there
And I am here
And the sky is far away.
But lovely thoughts
Built an arch
Over you and me,
And you placed
The seven colours
As they should be,
And the raw earth
Celebrated the birth
Of a celestial joy,
Shivering out
Through the debris and shambles
Of a ravaged fate.

Forget what we coukdn't
Forget the rainbow
The sweet caress of a feeling
Lingers all day,
What,
If the sky be far away!

Unfortunately I do not know the poet.

No comments:

Post a Comment