Friday, September 26, 2014

अर्धनारीश्वराष्टकम्

॥अथ अर्धनारीश्वराष्टकम्॥

अम्भोधरश्यामलकुन्तलायै तटितप्रभाताम्रजटाधराय।
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय॥१॥

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय।
शिवप्रियायै च शवप्रियाय... ॥२॥

मन्दारमालाकुलितालकायै कपालमालाङ्कितकन्धराय।
दिव्याम्बरायै च दिगम्बराय...॥३॥

कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय।
कृतस्मरायै विकृतस्मराय... ॥४॥

पादारविन्दार्प्पितहंसकायै पादाब्जराजत्फणिनूपुराय।
कलामयायै विकलामयाय... ॥५॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय।
समेक्षणायै विषमेक्षणाय... ॥६॥

प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय।
जगज्जनन्यै जगदेकपित्रे... ॥७॥

अन्तर्बहिश्चोर्ध्वमधश्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्सु।
सर्वं गतायै सकलं गताय... ॥८॥

अर्द्धनारीश्वरस्तोत्रम् उपमन्युकृतं त्विदम्।
यः पठेच्छृणुयाद्वापि शिवलोके महीयते॥९॥

॥इति उपमन्युकृतम् अर्धनारीश्वराष्टकम्॥

No comments:

Post a Comment