Saturday, September 15, 2007

संस्कृतेन पाठनं

संस्कृतेन पाठनं संस्कृताय जीवनं
संस्कृतेन पाठनं संस्कृताय अर्पणम्॥धृ॥

एकैकपदमपि निक्षिपाम तत्पथे
प्रत्यूहकण्टकम् उत्खनाम तत्पथे
लक्ष्यमुन्नतं तदा प्राप्नुयाम तत्पथे॥१॥

चिन्तितं व्रतमिदम् आचराम जीवने
स्वीकृतं व्रतमिदं न त्यजाम जीवने
परजनैरपि व्रतं कारयाम जीवने॥२॥

संस्कृतेन पाठनं मानसोल्लासनं
संस्कृतेन लेखनं सर्वकार्यसाधनं
संस्कृतेन भाषणं भरतवर्षभूषणम्॥३॥

No comments:

Post a Comment