Wednesday, February 2, 2011

भूमिरियं बलिदानस्य (आओ बच्चों तुम्हें दिखाएँ...)

एत बालकाः दर्शयामि वस्तेजो हिन्दुस्थानस्य, तेजो भारतवर्षस्य।
अस्य मृत्तिका शिरसा वन्द्या भूमिरियं बलिदानस्य।
वन्दे मातरं वन्दे मातरम्॥

उत्तरभागे रक्षणकर्ता नगाधिराजो विख्यातः
दक्षिणदेशे पदक्षालको महासागरः प्रख्यातः।
पश्यत गङ्गायमुनातीरं परं पावनं भूलोके
स्थाने स्थाने यद्दिव्यत्वं नैव सुराणामपि नाके
एकमेव तत् स्थानं चैतत् देवानामवतारस्य॥अस्य॥

रजपूतानामेतत् स्थानं खड्गे येषामभिमानः
धर्मरक्षणे युद्धे मरणं यैर्मन्यते सम्मानः।
अत्रैवासीत् प्रतापवीरो विश्वेऽस्मिन् यो बहुमान्यः
शीलरक्षणे भस्मीभूताः अत्रासङ्ख्याः पद्मिन्यः
रजः सुपूतं वीरपदाब्जैः स्थानं चैतद्देशस्य॥अस्य॥

वङ्गोयं यद्धरणीहरिता मनोहारिणी सर्वत्र
निजराष्ट्रार्थं सिद्धा मरणे सन्ति बालका अप्यत्र।
रामकृष्ण-गौराङ्ग-विवेकानन्द-प्रमुखाः यत्रासन्
अरविन्दाद्याः क्रान्तिकारकाः शान्तिपूजकाः यत्रासन्
जन्मभूरियं ’नेताजेः’ प्रख्यातस्य सुभाषस्य॥अस्य॥

इयं दृश्यतां महाराष्ट्रभूः यत्र शिवाजी राजासीत्
यस्य भवानीकरवालेन म्लेच्छानां संहारोऽभूत्।
स्थाने स्थाने पर्वतभागे सामर्थ्याग्निः प्रकटोऽभूत्
घोषो ’हर हर महादेव’ इति बाले बाले प्राविरभूत्
कृतं हि गौरवरक्षणकार्यं शिवेन हिन्दुस्थानस्य॥अस्य॥

भक्तिमानयं दक्षिणदेशो गोदाकृष्णापरिपुष्टः
गगनस्पर्धित-शिल्पकलान्वित-गोपुरभालैर्विभूषितः।
अत्र विद्यते सुजनस्थानं सीतापति-पदपरिपूतम्।
अत्र शङ्कराचार्याः वन्द्याः केरलभागे सम्भूताः।
विजयनगर-साम्राज्यमिहासीत् ख्यातं हिन्दुस्थानस्य॥अस्य॥

3 comments:

  1. बेहद अच्छा संस्कृत अनुवाद इस प्यारे और प्रसिद्ध गीत का.

    ReplyDelete
  2. मुझे संस्कृत का ज्ञान नहीं है ,और मुझे आप के ब्लॉग पर आने के बाद इस बात पर अफ़सोस भी हुआ.....आप का ब्लॉग और आप का ये प्रयास बहुत पसंद आया ,बधाई .....

    ReplyDelete