Thursday, September 2, 2010

जागृहि त्वं भारतीय!

जागृहि त्वं भारतीय! प्रभातं समुपस्थितम्।
संस्कृतज्ञ प्रयामश्चल वयं राष्ट्रे जागृयाम॥

बालपिककुलमधुरसंस्कृतपञ्चमस्वरकूजितम्।
शृणु श्रवणसुखप्रदं कविसुभाषितकलकिलकिलम्।
पश्य विश्वहितास्पदं त्यागारुणं कलयागतम्।
ज्ञानभानुमुपास्महे धियो यो नः प्रेरयेत्॥१॥

विसृज जाड्यं मोहजनितं त्यजालस्यं मानसम्।
श्रुतिस्मृतिऋषिशङ्खनादैर्दमयमन्देहासुरान्।
चिन्तयानन्तं समन्तात् सर्वजीवान्तर्गतम्।
भारतीसुप्रजःकार्यं मातृसेवनमाह्निकम्॥२॥

मनःक्षेत्रं समं कृत्वा स्नेहलतिका रोप्यताम्।
दयासलिलं पूरयित्वा प्रेमपुष्पं वर्ध्यताम्।
संविभज्य ज्ञानसुफलं समैः सह सम्भुज्यताम्।
मुनिवचनकृतिशान्तिधृतिभिर्भारतश्रीः साध्यताम्॥३॥

9 comments:

  1. I enjoyed reading this wonderful stanzas. Please do include a purport of the meaning - it would be great sir.

    ReplyDelete
  2. thx sir :) (btw, i am madam :p )
    as such i rarely find time to post anything at all. the blog is intended merely as a collection of sanskrit songs. still, i'll see if i can do anything about the meanings :)

    i assure u this song is one of my favourites, and very inspiring too :)

    ReplyDelete
  3. Such a nice post and such a very nice blog in sanskrit.
    I like to read sanskrit since my school days.

    ReplyDelete
  4. अतीव आनन्दः प्राप्तः मया अद्य भवत्याः लेखान पठित्वा सत्यम एव अहम् बहु दिवसात अन्वेषणं करोमि स्म
    भूपेंद्र पाण्डेय:

    ReplyDelete
  5. भवत : रचना अतीव हृद्या भवति l

    ReplyDelete
  6. सूर्यनारायणमहोदय and @samskritham: एषा मम रचना नास्ति। अन्येन केनचित लिखिता। मम रचना ’रचना’ इति labelमध्ये द्रष्टुं शक्यन्ते।

    प्रोत्साहनार्थं धन्यवादः :)

    ReplyDelete
  7. Idam geetam praayashah dorbala prabhaakara sharma mahodayena virachitam iti manye.
    Kadaachit tena mahodayena svayam idam geetham asmaakam puratah.

    ReplyDelete