Wednesday, May 19, 2010

ग़ज़ल्

please visit http://www.speaksanskrit.org/vishvavani/vishvavANI_vol3_no3.pdf where the ghazal was originally published, and http://yaajushi.wordpress.com/2010/03/20/ as well for more discussion.



न वाञ्छा वै कृता वेच्छा सुखानां जीवने क्वापि ।
किमातिथ्यं हि दुःखस्य किमश्रूणां भयो हि स्यात्॥

न लग्नं वा मनः कुत्रापि वा नो हृद् ह्यवश्लिष्टम् ।
कुतो वाख्यानकान्येतानि श्रूयन्ते ह्यासमन्तात् ॥

न जलधिं हि न्वतिक्रान्तुं समुत्साहः कृतः प्राणैः ।
निमग्ना यद्धि नौका किं ऋते नष्टं नु सर्वस्वात् ॥

न हीष्टं वामृतत्वं च न मृत्योर्वा कृता चिन्ता ।
हन्त! पण्यायितो गन्धोऽपि चन्दनचर्चितः कस्मात् ॥

No comments:

Post a Comment