Sunday, August 1, 2010

नमो नमोऽम्ब देववाणि!

नमो नमोऽम्ब देववाणि देवि कामपूरणि।
नमो नमोऽम्ब पाहि मां पुनीहि कामरूपिणि॥

यागधूमपाविते तपोवने निनादिनि!
पावनापगा-प्रवाह-मञ्जुनाद-योगिनि!
योगधूतपाप्मनां मुखेऽमले विलासिनि!
भोगसुन्दरापवर्ग-दायिनि, सनातनि! ॥नमो॥

चारुशब्द-सुन्दरास्य-वल्गुलास्य-मोहिनि!
व्यास-वाल्मीकि-कालिदास-भास-वासिनि!
भाव-भव्य-वाग्विलास-रङ्गमञ्चरूपिणि!
रम्यगीत-नृत्यनाट्य-मेलनेन शोभिनि! ॥नमो॥

तर्क-शब्द-शास्त्रचित्र-वाग्विनोद-रञ्जिनि!
ब्रह्मकर्मचिन्तया निगूढतत्त्वदर्शिनि!
वेदलोक-शब्दसम्पदूर्जिते मनोन्मनि!
भारतीयसंस्कृतेरुदारसारवाहिनि! ॥नमो॥